Goddess

Goddess

Friday, October 7, 2016

South Indian Traditions 2 - Tritiya

Presiding Devi: Sri Annapoorna



Durga Saptashloki

Gnaninamapi chetamsi devi bhagawatee sadaa
Baladaa krushya mohaya mahamayaa prayachchathi ||1||

Durgesmrita harasi mathi mashesha jantho
Swasthai smrita mathi matheeva shubhaam dadasi
Daridrya dukha bhaya harini kathwadanya
Sarvopakara karanaya sadarthra chittha ||2||

Sarva mangala mangalye shive sarvartha sadhike
Saranye thriyambake gauri narayani namosthuthe ||3||

Saranagatha deenartha paritrana parayane
Sarvasyarti hare devi narayani namosthuthe ||4||

Sarvaswarupe sarveshe sarva shakti samanvithe
Bhaye bhyasthrahi no devi durgedevi namosthuthe ||5||

Rogaana seshana pahamsi tushta rushta thu kaamaan sakalana bheeshtan
Thwama shrithanam navipanna raanaam thwama shrithahya shrayatham prayanthi ||6||

Sarvabhadaa prashamanam thrailokyasya akhileshwari
Evameva thwaya karyamasmath vairi vinashanam ||7||

Annapoorna Ashtottra

Aum Annapoornayai Namah
Aum Shivayai Namah
Aum Dhevyai Namah
Aum Bheemayai Namah
Aum Pushtyai Namah
Aum Saraswathyai Namah
Aum Sarva-Gynayai Namah
Aum Parvathyai Namah
Aum Durgayai Namah
Aum Sharvanyai Namah (10)
Aum Shiva-valla-bhayai Namah
Aum Veda-vedyayai Namah
Aum Mahaa-vidyayai Namah
Aum Vidya-datyai Namah
Aum Visharadayai Namah
Aum Kumaryai Namah
Aum Tripurayai Namah
Aum Balayai Namah
Aum Lakshmyai Namah
Aum Bhaya-harinyai Namah (20)
Aum Bhava-nyai Namah
Aum Vishnu-jananyai Namah
Aum Brahmadi-jananyai Namah
Aum Ganesha-jananyai Namah
Aum Shakyai Namah
Aum Kumara-jananyai Namah
Aum Shubhayai Namah
Aum Bhoga-pradayai Namah
Aum Bhagavathyai Namah
Aum Bhaktha-bheeshta-pradayainyai Namah (30)
Aum Bhava-roga-garayai Namah
Aum Bhavyayai Namah
Aum Shubrayai Namah
Aum Parama-mangalayai Namah
Aum Bhavanyai Namah
Aum Chamchalayai Namah
Aum Gowryai Namah
Aum Charu-chandra-kala-dharayai Namah
Aum Vishalakshyai Namah
Aum Visha-matayai Namah (40)
Aum Visha-vandhyayai Namah
Aum Vilasinyai Namah
Aum Aaryayai Namah
Aum Kalyana-nilayayai Namah
Aum Rudranyai Namah
Aum Kamala-sanayai Namah
Aum Shubha-pradayai Namah
Aum Shubhayai Namah
Aum Anandhayai Namah
Aum Matta-peena-payo-dharayai Namah (50)
Aum Ambayai Namah
Aum Samhara-madhanyai Namah
Aum Mrudanyai Namah
Aum Sarva-mangalayai Namah
Aum Vishnu-samgelithayai Namah
Aum Sidhayai Namah
Aum Brahmanyai Namah
Aum Sura-sevitayai Namah
Aum Paramanandhadayai Namah
Aum Shanthyai Namah (60)
Aum Paramanandha-roopinyai Namah
Aum Paramananda-jananyai Namah
Aum Para-nandha-pradayai Namah
Aum Paro-pakara-niratayai Namah
Aum Paramayai Namah
Aum Bhaktha-vatsalayai Namah
Aum Poorna-chandra-bhava-danayai Namah
Aum Poorna-chanda-nibham-shukayai Namah
Aum Shubha-lakshana-sampannayai Namah (70)
Aum Shubha-sowbhagya-nilayayai Namah
Aum Shubha-dayai Namah
Aum Rathi-priyayai Namah
Aum Chandikayai Namah
Aum Chanda-madanayai Namah
Aum Chanda-darpa-nivarinyai Namah
Aum Marthanda-nayanayai Namah
Aum Sadhavyai Namah
Aum Chandragni-nayanayai Namah
Aum Sathyai Namah (80)
Aum Pundareeka-harayai Namah
Aum Poornayai Namah
Aum Punyadayai Namah
Aum Punya-roopinyai Namah
Aum Mayaathee-thayai Namah
Aum Shreshta-mayayai Namah
Aum Shreshta-dharmatma-vanditayai Namah
Aum Asrushtyai Namah
Aum Samga-rahitayai Namah
Aum Srushti-hetu-kavardhinyai Namah (90)
Aum Vrusha-roodayai Namah
Aum Shula-hasthayai Namah
Aum Sdhiti-samhara-karinyai Namah
Aum Mandasmithayai Namah
Aum Skanda-maathayai Namah
Aum Shudha-chittayai Namah
Aum Muni-stuthayai Namah
Aum Mahaa-bhagavathyai Namah
Aum Dakshayai Namah
Aum Daksha-dvara-vinashinyai Namah (100)
Aum Sarvardha-dathyai Namah
Aum Savitryai Namah
Aum Sadha-shiva-kuthumbinyai Namah
Aum Nitya-sundara-sarvaga Namah
Aum Sachchidanandha-lakshanayai Namah
Aum Sarva-dhevata-sampujyayai Namah
Aum Shankara-priya-vallabhayai Namah
Aum Sarva-dharayai Namah (108)

Annapoorna Stotram by Adi Shankaracharya

Nitya-[A]ananda-Karii Vara-Abhaya-Karii Saundarya-Ratna-[A]akarii
Nirdhuuta-Akhila-Ghora-Paavana-Karii Pratyakssa-Maaheshvarii |
Praaleya-Acala-Vamsha-Paavana-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||1||

Naanaa-Ratna-Vicitra-Bhuussanna-Karii Hema-Ambara-[A]addambarii
Muktaa-Haara-Vilambamaana-Vilasad-Vakssoja-Kumbha-Antarii |
Kaashmiira-Agaru-Vaasita-Angga-Rucire Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||2||

Yoga-[A]ananda-Karii Ripu-Kssaya-Karii Dharma-Artha-Nisstthaa-Karii
Candra-Arka-Anala-Bhaasamaana-Laharii Trailokya-Rakssaa-Karii |
Sarva-[A]ishvarya-Samasta-Vaan.chita-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||3||

Kailaasa-Acala-Kandara-[A]alaya-Karii Gaurii Umaa Shangkarii
Kaumaarii Nigama-Artha-Gocara-Karii Ongkaara-Biija-Akssarii |
Mokssa-Dvaara-Kapaatta-Paattana-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||4||

Drshya-Adrshya-Vibhuuti-Vaahana-Karii Brahmaanndda-Bhaannddo[a-U]darii
Liilaa-Naattaka-Suutra-Bhedana-Karii Vijnyaana-Diipa-Angkurii |
Shrii-Vishvesha-Manah-Prasaadana-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||5||

Urvii-Sarva-Jane[a-Ii]shvarii Bhagavatii Maata-Annapuurnneshvarii
Vennii-Niila-Samaana-Kunta-Laharii Nitya-Anna-Daane[a-Ii]shvarii |
Sarva-[A]ananda-Karii Sadaa Shubha-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||6||

Aadikssa-Anta-Samasta-Varnnana-Karii Shambhos-Tri-Bhaava-[A]akarii
Kaashmiiraa-Tri-Jale[a-Ii]shvarii Tri-Laharii Nitya-Angkuraa Sharvarii |
Kaama-[A]akaangkssa-Karii Jano[a-U]dayakarii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||7||

Devii Sarva-Vicitra-Ratna-Racitaa Daakssaayannii Sundarii
Vaamam Svaadu-Payo-Dhara-Priya-Karii Saubhaagya-Maahe[a-Ii]shvarii |
Bhakta-Abhiisstta-Karii Sadaa Shubha-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||8||

Candra-Arka-Anala-Kotti-Kotti-Sadrshaa Candra-Amshu-Bimba-Adharii
Candra-Arka-Agni-Samaana-Kuntala-Dharii Candra-Arka-Varnne[a-Ii]shvarii |
Maalaa-Pustaka-Paashaasa-Angkusha-Dharii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||9||

Kssatra-Traanna-Karii Mahaa-[A]bhaya-Karii Maataa Krpaa-Saagarii
Saakssaan-Mokssa-Karii Sadaa Shiva-Karii Vishveshvara-Shrii-Dharii |
Dakssaa-Kranda-Karii Niraamaya-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||10||

Annapuurnne Sadaa-Puurnne Shangkara-Praanna-Vallabhe |
Jnyaana-Vairaagya-Siddhy[i]-Artham Bhikssaam Dehi Ca Paarvati ||11||

Maataa Ca Paarvatii Devii Pitaa Devo Maheshvarah |
Baandhavaah Shiva-Bhaktaash-Ca Svadesho Bhuvana-Trayam ||12||

Sri Annapoorna Gayatri Mantra

Om Bhavathyai cha Vidmahe
Maheshwaryai cha Dheemahi
Thanno Annapurna Prachodayaath


No comments: