Goddess

Goddess

Sunday, October 2, 2016

South Indian Traditions 2 - Navami

Presiding Devi: Sri Rajarajeshwari



Durga Saptashloki

Gnaninamapi chetamsi devi bhagawatee sadaa
Baladaa krushya mohaya mahamayaa prayachchathi ||1||

Durgesmrita harasi mathi mashesha jantho
Swasthai smrita mathi matheeva shubhaam dadasi
Daridrya dukha bhaya harini kathwadanya
Sarvopakara karanaya sadarthra chittha ||2||

Sarva mangala mangalye shive sarvartha sadhike
Saranye thriyambake gauri narayani namosthuthe ||3||

Saranagatha deenartha paritrana parayane
Sarvasyarti hare devi narayani namosthuthe ||4||

Sarvaswarupe sarveshe sarva shakti samanvithe
Bhaye bhyasthrahi no devi durgedevi namosthuthe ||5||

Rogaana seshana pahamsi tushta rushta thu kaamaan sakalana bheeshtan
Thwama shrithanam navipanna raanaam thwama shrithahya shrayatham prayanthi ||6||

Sarvabhadaa prashamanam thrailokyasya akhileshwari
Evameva thwaya karyamasmath vairi vinashanam ||7||

Sri Rajarajeshwari Ashtottra

OM श्री भुवनेश्वर्यै नमः
OM राजेश्वर्यै नमः
OM राज राजेश्वर्यै नमः
OM कामेश्वर्यै नमः
OM बाला त्रिपुर सुन्दर्यै नमः
OM सर्वैश्वर्यै नमः
OM कल्याणैश्वर्यै नमः
OM सर्व संक्षोभिन्यै नमः
OM सर्व लोक शरीरिण्यै नमः
OM सौगम्धिकमिलद्वेशत्यै नमः 
OM मन्त्रिण्यै नमः
OM मन्त्र रूपिण्यै नमः
OM प्रकृत्यै नमः
OM विकृत्यै नमः
OM आदित्यायै नमः
OM सौभाग्यवत्यै नमः
OM पद्मावत्यै नमः
OM भगवत्यै नमः
OM श्रीमत्यै नमः
OM सत्यवत्यै नमः
OM प्रियकृत्यै नमः
OM मायायै नमः
OM सर्व मंगळायै नमः
OM सर्व लोक मोहनाधीशन्यै नमः 
OM किम्करी भूत गीर्वाण्यै नमः 
OM परब्रह्म स्वरूपिण्यै नमः
OM पुरणाऽगम रूपिण्यै नमः
OM पंच प्रणव रूपिण्यै नमः
OM सर्व ग्रह रूपिण्यै नमः
OM रक्त गन्ध कस्तूरी विलेपन्यै नमः
OM नायक्यै नमः
OM शरण्यायै नमः
OM निखिल विद्येश्वर्यै नमः
OM जनेश्वर्यै नमः
OM भूतेश्वर्यै नमः
OM सर्व साक्षिण्यै नमः
OM क्षेम कारिण्यै नमः
OM पुण्यायै नमः
OM सर्व रक्षिण्यै नमः
OM सकल धारिण्यै नमः
OM विश्व कारिण्यै नमः
OM सुर मुनि देव नुतायै नमः
OM सर्व लोकाराध्यायै नमः
OM पद्मसनासीनायै नमः
OM योगीश्वर मनो ध्येयायै नमः
OM चतुर् भुजायै नमः
OM सर्वार्थ साधनादीशायै नमः
OM पूर्वायै नमः
OM नित्यायै नमः
OM परमानन्दायै नमः
OM कलायै नमः
OM अनघायै नमः
OM वसुन्धरायै नमः
OM शुभ प्रदायै नमः
OM त्रिकाल ज्ञान संपन्नायै नमः
OM पीताम्बर धरायै नमः
OM अनन्त्यै नमः
OM भक्त वत्सलायै नमः
OM पद पद्मायै नमः 
OM जगत् कारिण्यै नमः
OM अव्ययायै नमः
OM लीलाऽमानुष विग्रहायै नमः
OM सर्व मायायै नमः
OM मृत्युञ्जयायै नमः
OM कोटि सूर्य सम प्रभायै नमः
OM पवित्रायै नमः
OM प्राण दायै नमः
OM विमलायै नमः
OM महा भूषायै नमः
OM सर्व भूत हित प्रदायै नमः
OM पद्मालयायै नमः
OM सुधायै नमः
OM स्वम्गायै नमः 
OM पद्म राग कीर्तन्यै नमः 
OM सर्व पाप विनाशिन्यै नमः
OM सकल संपत् प्रदायिन्यै नमः
OM पद्म गन्धिन्यै नमः
OM सर्व विघ्नकेश ध्वम्सिन्यै नमः 
OM हेम मालिन्यै नमः
OM विश्व मूर्त्यै नमः
OM अग्नि कल्पायै नमः
OM पुण्डरीकाक्षिण्यै नमः
OM महा शक्यायै नमः
OM बुधायै नमः
OM भूतेश्वर्यै नमः
OM अदृश्यायै नमः
OM शुभेक्षणायै नमः
OM सर्व धर्मिण्यै नमः
OM प्राणायै नमः
OM श्रेष्टायै नमः
OM शान्तायै नमः
OM तत्त्यायै नमः
OM सर्व जनन्यै नमः
OM ललितायै नमः
OM सर्व लोक वासिन्यै नमः
OM कैवल्य रेखावल्यै नमः 
OM भक्त पोषण विनोदिन्यै नमः
OM दारिद्र्य नाशिन्यै नमः
OM सर्वोपद्र वारिण्यै नमः
OM संविदानन्द लहर्यै नमः
OM चतुर्दशान्त कोणस्थायै नमः
OM सर्वात्म्यै नमः
OM सत्य वाक्यायै नमः
OM न्यायायै नमः
OM धन धान्य निध्यै नमः
OM काय कृत्यै नमः 
OM अनन्त जित्यै नमः 

OM स्थिरायै नमः

Sri Rajaraeshwari Ashtakam

Ambha sambhavi chandramouli rabhala aparna uma paarvathii
Kaali haimavathi shiva thrinayanaa kaathyayani bhairavi
Savithri navayowvana subhaghari saam rajya lakshmi pradha
Chitrubhi paradevatha bhagavathi sri rajarajeshwari  (1)

Ambha mohini devathaa thribhuvanani aanandhasandhayini
Vaani pallava bhaani venu murali ghanapriya lolinii
Kalyanee uduraaja bhimbhavadana dhoomratcha samharinii
Chitrubhi paradevatha bhagavathi sri rajarajeshwari  (2)

Ambha noopura rathna kankanadhari keyoora haaraavali 
Jaadhi shambhagha vyjayanthi laharii kryveyagai raajithaa
Veena venu vinodha manditha karaa veeraasaney samsthithaa
Chitrubhi paradevatha bhagavathi sri rajarajeshwari  (3)

Ambha routhrini bhadrakaali pagalaa jwaalaamukhi vaishnavi
Brahmaani thripuraandhaki suranudhaa dedeepya manojwala 
Chaamundaachridha ratcha bhosha janani daatchayani vallavi
Chitrubhi paradevatha bhagavathi sri rajarajeshwari  (4)

Ambha kula dhanuhu : kasaangusadhari arthendhu bhimbhaadari
Varaahi madhu kaidhabha prasamani vaani ramaa sevithaa
Mallaathyaasuraha mughadaithya mdani maaheshwari shambhiga
Chitrubhi paradevatha bhagavathi sri rajarajeshwari  (5)

Ambha srishti vinaasa paalanakari aarya visam sobhithaa
Gaayathri pranvaatcharaamrudharasa: pooranaanu sandhi kridha
Omkaari vinadhasudaarchidapadaa uththanda daithyabhahaa
Chitrubhi paradevatha bhagavathi sri rajarajeshwari  (6)

Ambha saasvadha aagamaadi vinudhaa aarya mahadevathaa
Ya brahmaadi, bibeelikaan janadadhi yaavai jagan mohini
Ya panjapranavaadhi repaajanani ya chithkala maalini
Chitrubhi paradevatha bhagavathi sri rajarajeshwari  (7)

Ambha paalitha bhaktha raaja danisam ambaastagam yaha padeth
Ambha lolaa kadatcha veetcha lalithanjaiswarya mavyahadam
Ambha pavana manthra raaja padana thandesa motcha pradha
Chitrubhi paradevatha bhagavathi sri rajarajeshwari  (8)

Sri Rajarajeshwari Gayatri Mantra

Om. Rajeshwaryai cha Vidmahe
Sri Bhavaanyai cha Dheemahi
Thanno Devi Prachodayaath


No comments: