Goddess

Goddess
Showing posts with label Day 3: Tritiya. Show all posts
Showing posts with label Day 3: Tritiya. Show all posts

Tuesday, October 1, 2019

Tales of the Goddess Part 2 - Annapurna


Annapurna

The story goes that once there was an argument between Shiva and Parvati as to the significance of Prakriti (Mother Nature/the feminine aspect of Divinity). Shiva was dismissive of the role played by Prakriti, asserting the dominance of Purush (the male aspect of Divinity). Parvati then vanished. When the Mother of the Universe disappeared, sustenance too was lost. There was famine everywhere. Shiva’s devotees prayed to him to appease their hunger, but the Lord himself was at a loss to satisfy their need. Then word came that there was food to be had in one and only one place on Earth – the city of Kashi (Varanasi). Shiva went to Varanasi to beg for food, and found that the bountiful hostess of Kashi was none other than Parvati or Annapurna (anna – food/grains; poorna – complete/perfect).



Lord Shiva receives food alms from Annapurna

Annapurna Devi is depicted as being rosy-complexioned, with three eyes. While two of her hands are in the abhaya (protecting) and varada (bestowing) mudras; in the other two she holds a bowl of porridge and a ladle.

Food is recognized as sacred in Hinduism as it is in many other faiths. In a world where many go hungry those who are free from the sharp claw of hunger are the fortunate ones. And there are many prayers that are used to sanctify food before its consumption. While the Perfected Ones may be beyond hunger; that still leaves all the rest of creation whose need for physical nourishment supersedes spiritual hunger. The form of Annapoorna is a reminder to the Seeker that She who holds the key to Wisdom and Moksha is also the one who nurtures the most basic need of the body.

The most famous shrine to Annapurna is the Annapurna Devi Mandir in Varanasi. Every day in the temple, food from the temple’s kitchen is distributed to the needy. Especially during Sharad Navaratri, this annadhanam (food charity) reaches a magnificent scale.



Annapurna Devi Mandir at Varanasi


Annadhanam at the Temple

Thursday, September 28, 2017

North Indian Traditions – Tritiya

Presiding Devi: Chandraghanta


Presiding Graha: Venus


Bhog (sacred offering): Milk


Mantra:

Om Devi Chandraghantayai Namaha

Stotra:



piṇḍajapravarārūḍhā candakopāstrakairyutā |

prasādaṃ tanute mahyaṃ candraghaṇṭeti viśrutā ||

Friday, October 7, 2016

South Indian Traditions 2 - Tritiya

Presiding Devi: Sri Annapoorna



Durga Saptashloki

Gnaninamapi chetamsi devi bhagawatee sadaa
Baladaa krushya mohaya mahamayaa prayachchathi ||1||

Durgesmrita harasi mathi mashesha jantho
Swasthai smrita mathi matheeva shubhaam dadasi
Daridrya dukha bhaya harini kathwadanya
Sarvopakara karanaya sadarthra chittha ||2||

Sarva mangala mangalye shive sarvartha sadhike
Saranye thriyambake gauri narayani namosthuthe ||3||

Saranagatha deenartha paritrana parayane
Sarvasyarti hare devi narayani namosthuthe ||4||

Sarvaswarupe sarveshe sarva shakti samanvithe
Bhaye bhyasthrahi no devi durgedevi namosthuthe ||5||

Rogaana seshana pahamsi tushta rushta thu kaamaan sakalana bheeshtan
Thwama shrithanam navipanna raanaam thwama shrithahya shrayatham prayanthi ||6||

Sarvabhadaa prashamanam thrailokyasya akhileshwari
Evameva thwaya karyamasmath vairi vinashanam ||7||

Annapoorna Ashtottra

Aum Annapoornayai Namah
Aum Shivayai Namah
Aum Dhevyai Namah
Aum Bheemayai Namah
Aum Pushtyai Namah
Aum Saraswathyai Namah
Aum Sarva-Gynayai Namah
Aum Parvathyai Namah
Aum Durgayai Namah
Aum Sharvanyai Namah (10)
Aum Shiva-valla-bhayai Namah
Aum Veda-vedyayai Namah
Aum Mahaa-vidyayai Namah
Aum Vidya-datyai Namah
Aum Visharadayai Namah
Aum Kumaryai Namah
Aum Tripurayai Namah
Aum Balayai Namah
Aum Lakshmyai Namah
Aum Bhaya-harinyai Namah (20)
Aum Bhava-nyai Namah
Aum Vishnu-jananyai Namah
Aum Brahmadi-jananyai Namah
Aum Ganesha-jananyai Namah
Aum Shakyai Namah
Aum Kumara-jananyai Namah
Aum Shubhayai Namah
Aum Bhoga-pradayai Namah
Aum Bhagavathyai Namah
Aum Bhaktha-bheeshta-pradayainyai Namah (30)
Aum Bhava-roga-garayai Namah
Aum Bhavyayai Namah
Aum Shubrayai Namah
Aum Parama-mangalayai Namah
Aum Bhavanyai Namah
Aum Chamchalayai Namah
Aum Gowryai Namah
Aum Charu-chandra-kala-dharayai Namah
Aum Vishalakshyai Namah
Aum Visha-matayai Namah (40)
Aum Visha-vandhyayai Namah
Aum Vilasinyai Namah
Aum Aaryayai Namah
Aum Kalyana-nilayayai Namah
Aum Rudranyai Namah
Aum Kamala-sanayai Namah
Aum Shubha-pradayai Namah
Aum Shubhayai Namah
Aum Anandhayai Namah
Aum Matta-peena-payo-dharayai Namah (50)
Aum Ambayai Namah
Aum Samhara-madhanyai Namah
Aum Mrudanyai Namah
Aum Sarva-mangalayai Namah
Aum Vishnu-samgelithayai Namah
Aum Sidhayai Namah
Aum Brahmanyai Namah
Aum Sura-sevitayai Namah
Aum Paramanandhadayai Namah
Aum Shanthyai Namah (60)
Aum Paramanandha-roopinyai Namah
Aum Paramananda-jananyai Namah
Aum Para-nandha-pradayai Namah
Aum Paro-pakara-niratayai Namah
Aum Paramayai Namah
Aum Bhaktha-vatsalayai Namah
Aum Poorna-chandra-bhava-danayai Namah
Aum Poorna-chanda-nibham-shukayai Namah
Aum Shubha-lakshana-sampannayai Namah (70)
Aum Shubha-sowbhagya-nilayayai Namah
Aum Shubha-dayai Namah
Aum Rathi-priyayai Namah
Aum Chandikayai Namah
Aum Chanda-madanayai Namah
Aum Chanda-darpa-nivarinyai Namah
Aum Marthanda-nayanayai Namah
Aum Sadhavyai Namah
Aum Chandragni-nayanayai Namah
Aum Sathyai Namah (80)
Aum Pundareeka-harayai Namah
Aum Poornayai Namah
Aum Punyadayai Namah
Aum Punya-roopinyai Namah
Aum Mayaathee-thayai Namah
Aum Shreshta-mayayai Namah
Aum Shreshta-dharmatma-vanditayai Namah
Aum Asrushtyai Namah
Aum Samga-rahitayai Namah
Aum Srushti-hetu-kavardhinyai Namah (90)
Aum Vrusha-roodayai Namah
Aum Shula-hasthayai Namah
Aum Sdhiti-samhara-karinyai Namah
Aum Mandasmithayai Namah
Aum Skanda-maathayai Namah
Aum Shudha-chittayai Namah
Aum Muni-stuthayai Namah
Aum Mahaa-bhagavathyai Namah
Aum Dakshayai Namah
Aum Daksha-dvara-vinashinyai Namah (100)
Aum Sarvardha-dathyai Namah
Aum Savitryai Namah
Aum Sadha-shiva-kuthumbinyai Namah
Aum Nitya-sundara-sarvaga Namah
Aum Sachchidanandha-lakshanayai Namah
Aum Sarva-dhevata-sampujyayai Namah
Aum Shankara-priya-vallabhayai Namah
Aum Sarva-dharayai Namah (108)

Annapoorna Stotram by Adi Shankaracharya

Nitya-[A]ananda-Karii Vara-Abhaya-Karii Saundarya-Ratna-[A]akarii
Nirdhuuta-Akhila-Ghora-Paavana-Karii Pratyakssa-Maaheshvarii |
Praaleya-Acala-Vamsha-Paavana-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||1||

Naanaa-Ratna-Vicitra-Bhuussanna-Karii Hema-Ambara-[A]addambarii
Muktaa-Haara-Vilambamaana-Vilasad-Vakssoja-Kumbha-Antarii |
Kaashmiira-Agaru-Vaasita-Angga-Rucire Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||2||

Yoga-[A]ananda-Karii Ripu-Kssaya-Karii Dharma-Artha-Nisstthaa-Karii
Candra-Arka-Anala-Bhaasamaana-Laharii Trailokya-Rakssaa-Karii |
Sarva-[A]ishvarya-Samasta-Vaan.chita-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||3||

Kailaasa-Acala-Kandara-[A]alaya-Karii Gaurii Umaa Shangkarii
Kaumaarii Nigama-Artha-Gocara-Karii Ongkaara-Biija-Akssarii |
Mokssa-Dvaara-Kapaatta-Paattana-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||4||

Drshya-Adrshya-Vibhuuti-Vaahana-Karii Brahmaanndda-Bhaannddo[a-U]darii
Liilaa-Naattaka-Suutra-Bhedana-Karii Vijnyaana-Diipa-Angkurii |
Shrii-Vishvesha-Manah-Prasaadana-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||5||

Urvii-Sarva-Jane[a-Ii]shvarii Bhagavatii Maata-Annapuurnneshvarii
Vennii-Niila-Samaana-Kunta-Laharii Nitya-Anna-Daane[a-Ii]shvarii |
Sarva-[A]ananda-Karii Sadaa Shubha-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||6||

Aadikssa-Anta-Samasta-Varnnana-Karii Shambhos-Tri-Bhaava-[A]akarii
Kaashmiiraa-Tri-Jale[a-Ii]shvarii Tri-Laharii Nitya-Angkuraa Sharvarii |
Kaama-[A]akaangkssa-Karii Jano[a-U]dayakarii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||7||

Devii Sarva-Vicitra-Ratna-Racitaa Daakssaayannii Sundarii
Vaamam Svaadu-Payo-Dhara-Priya-Karii Saubhaagya-Maahe[a-Ii]shvarii |
Bhakta-Abhiisstta-Karii Sadaa Shubha-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||8||

Candra-Arka-Anala-Kotti-Kotti-Sadrshaa Candra-Amshu-Bimba-Adharii
Candra-Arka-Agni-Samaana-Kuntala-Dharii Candra-Arka-Varnne[a-Ii]shvarii |
Maalaa-Pustaka-Paashaasa-Angkusha-Dharii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||9||

Kssatra-Traanna-Karii Mahaa-[A]bhaya-Karii Maataa Krpaa-Saagarii
Saakssaan-Mokssa-Karii Sadaa Shiva-Karii Vishveshvara-Shrii-Dharii |
Dakssaa-Kranda-Karii Niraamaya-Karii Kaashii-Pura-Adhiishvarii
Bhikssaam Dehi Krpa-Avalambana-Karii Maata-Annapuurnne[a-Ii]shvarii ||10||

Annapuurnne Sadaa-Puurnne Shangkara-Praanna-Vallabhe |
Jnyaana-Vairaagya-Siddhy[i]-Artham Bhikssaam Dehi Ca Paarvati ||11||

Maataa Ca Paarvatii Devii Pitaa Devo Maheshvarah |
Baandhavaah Shiva-Bhaktaash-Ca Svadesho Bhuvana-Trayam ||12||

Sri Annapoorna Gayatri Mantra

Om Bhavathyai cha Vidmahe
Maheshwaryai cha Dheemahi
Thanno Annapurna Prachodayaath


Friday, April 15, 2016

South Indian Traditions 1 - Tritiya

Presiding Devi: Vaaraahi


Flower Offering: Champangi (Indian Marigold)


Fruit Offering: Jack Fruit


Neivedyam: Sakkarai Pongal



Thithi: Thithiyai

Kolam: Pookolam (Flower Rangoli)


Raagam: Kamnbhoji

e.g. 'Kamalaambikai Kanakamshukaayai' in Kambhoji composed by Muthuswamy Diskshithar


Shlokam:

Om. Magishathvajaayai Vidmahe
Thanda Hasthaaya Dheemahi
Thanno Vaaraahi Prachodayaath