Goddess

Goddess
Showing posts with label Nine-Day Prasad. Show all posts
Showing posts with label Nine-Day Prasad. Show all posts

Saturday, September 30, 2017

North Indian Traditions - Pratipada

Presiding Devi: Shailaputri


Presiding Graha: Chandra 


Bhog (sacred offering): Pure Ghee


Mantra: 

Om Devi Shailaputryai Namaha

Stotra:

vande vāñchitalābhāya candrārdhakṛtaśekharāṃ| 

vṛṣārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīm || 




Friday, September 29, 2017

North Indian Traditions – Dwitiya

Presiding Devi: Brahmacharini


Presiding Graha: Mangal


Bhog (sacred offering): Sugar


Mantra:

Om Devi Brahmacharinyai Namaha

Stotra:

dadhānā karapadmābhyāmakṣamālā kamaṇḍalū |

devī prasīdatu mayi brahmacāriṇyanuttamā ||

Thursday, September 28, 2017

North Indian Traditions – Tritiya

Presiding Devi: Chandraghanta


Presiding Graha: Venus


Bhog (sacred offering): Milk


Mantra:

Om Devi Chandraghantayai Namaha

Stotra:



piṇḍajapravarārūḍhā candakopāstrakairyutā |

prasādaṃ tanute mahyaṃ candraghaṇṭeti viśrutā ||

Wednesday, September 27, 2017

North Indian Traditions - Chaturthi


Presiding Devi: Kushmanda


Presiding Graha: Surya


Bhog (sacred offering): Malpua


Mantra:

Om Devi Kushmandaayai Namaha

 Stotra:

surāsampūrṇakalaśaṃ rudhirāplutameva ca |

dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu me ||







Tuesday, September 26, 2017

North Indian Traditions - Panchami

Presiding Devi: Skanda Mata



Presiding Graha: Budha


Bhog (sacred offering): Banana


Mantra:

Om Devi Skandamatayai Namaha

Stotra:

siṃhāsanagatā nityaṃ padmāśritakaradvayā |
śubhadāstu sadā devī skandamātā yaśasvinī ||


North Indian Traditions - Shashti

Presiding Devi: Katyayani


Presiding Graha: Guru


Bhog (sacred offering): Honey



Mantra:

Om Devi Katyayanyai Namaha

Stotra:

candrahāsojjvalakarā śārdūlavaravāhanā |


kātyāyanī śubhaṃ dadyādevī dānavaghātinī ||

Monday, September 25, 2017

North Indian Traditions - Saptami

Presiding Devi: Kalaratri


Presiding Graha: Sani


Bhog (sacred offering): Jaggery


Mantra:

Om Devi Kaalaraatryai Namaha

Stotra:

ekaveṇī japākarṇapūra nagnā kharāsthitā |

lamboṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī ||

vāmapādollasallohalatākaṇṭakabhūṣaṇā |
vardhanamūrdhvajā kṛṣṇā kālarātrirbhayaṅkarī ||

Saturday, September 23, 2017

North Indian Traditions - Ashtami


Presiding Devi: MahaGauri


Presiding Graha: Rahu


Bhog (sacred offering): Coconut


Mantra:

Om Devi MahaaGauryai Namaha

Stotra:

śvete vṛṣe samārūḍhā śvetāmbaradharā śuciḥ |
mahāgaurī śubhaṃ dadyānmahādevapramodadā ||

Friday, September 22, 2017

North Indian Traditions - Navami

Presiding Devi: SiddhiDhathri


Presiding Graha: Ketu


Bhog (sacred offering): Sesame Seeds



Mantra:

Om Devi Siddhidhaathryai Namaha

Stotra:

siddhagandharvayakṣādyairasurairamarairapi |

sevyamānā sadā bhūyāt siddhidā siddhidāyinī ||

Thursday, September 21, 2017

North Indian Traditions – Dassera/Bijoya Dashami

Presiding Devi: Maha Durga


Bhog (sacred offering): Jalebis, Rasgolla, Mishti Doi, Fafda with Chutney etc.


Mantra:

Om Jayanthi Mangala Kali Bhadrakali Kapalini,
Durga Kshama Shiva Dhatri Swaha Swadha Namostute

Stotra:

Devi Suktam

Namo devyai mahadevyai shivayai satatam namaha,
Namaha prakrityai bhadrayai niyataah pranataah sma taam. 1

Roudrayai namo nityayi gouryayai dhatrayai namo namaha,
Jyothsnayayai chendurupinyayai sukhayayai satatam namaha. 2

Kalyannyai pranatam vridhyayai sidhyayai kurmo namo namah,
Nairutyayai bhybritaam lakshmyai sharvanyayai tey namo namah. 3

Durgayai durgapaaraayai, saaraayai sarvakaarine,
Khyatyai tadhiva krishnayai dhumrayai satatam namaha. 4

Ati soumyati roudrayai, nataastastastyai namo namaha,
Namo jagatpratishtayai, devyayai krityayai namo namah. 5

Ya devi sarvabhuteshu, Vishnu mayeti shabdita,
Namastastyai Namastastyai Namastastyai namo namaha. 6

Ya devi sarvabhuteshu, Chetanetyabhidhiyate,
Namastastyai Namastastyai Namastastyai namo namaha. 7

Ya devi sarvabhuteshu, Buddhirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 8

Ya devi sarvabhuteshu, Nidrarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 9

Ya devi sarvabhuteshu, Kshudhaarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 10

Ya devi sarvabhuteshu, Chhayarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 11

Ya devi sarvabhuteshu, Shaktirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 12

Ya devi sarvabhuteshu, Trushnarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 13

Ya devi sarvabhuteshu, Kshaantirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 14

Ya devi sarvabhuteshu, Jaatirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 15

Ya devi sarvabhuteshu, Lajjaarupenasamstitha,
Namastastyai Namastastyai Namastastyai namo namaha. 16

Ya devi sarvabhuteshu, Shantirupenasamstitha,
Namastastyai Namastastyai Namastastyai namo namaha. 17

Ya devi sarvabhuteshu, Shraddharupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 18

Ya devi sarvabhuteshu, Kantirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 19

Ya devi sarvabhuteshu, Lakshmirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 20

Ya devi sarvabhuteshu, Vrittirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 21

Ya devi sarvabhuteshu, Smrutirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 22

Ya devi sarvabhuteshu, Dayarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 23

Ya devi sarvabhuteshu, Tushtirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 24

Ya devi sarvabhuteshu, Matrurupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 25

Ya devi sarvabhuteshu, Bhrantirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 26

Indriyanaa madhishtatree, bhootaanaamchaakhileshuyaa,
Bhuteshu satatam tasyai, vyapthi devyai namo namah. 27


Chitirupena yakrithsna, meta dwapyasthitajagat,
Namastastyai Namastastyai Namastastyai namo namaha. 28

Friday, April 15, 2016

South Indian Traditions 1 - Pratipada

Presiding Devi: Maheshwari


Flower Offering: Malligai (Jasmine)


Fruit Offering: Banana


Thithi: Prathamai

Kolam: Rangoli made with dry white rice flour


Raagam: Thodi 

e.g. ‘Kamalambike’ in Thodi Ragam, composed by Muthuswamy Dikshithar


Shlokam:

Om. Shwethavarnaaya Vidmahe
Shoola Hasthaaya Dheemahi
Thanno Maheshwari Prachodayaath


South Indian Traditions 1 - Dwitiya

Presiding Devi: Kowmaari


Flower Offering: Sevarali (Pink/Red Oleander)


Fruit Offering: Mango


Neivedyam: Puliodharai



Thithi: Dwitheeyai

Kolam: Rangoli of White Rice Flour Paste


Raagam: Kalyaani

e.g. 'Vanajakshi Varnam' in Kalyani Ragam composed by Naagapattinam Veerusami Pillai


Shlokam:

Om. Shiki Vaahanaaya Vidmahe
Shakthi Hasthaaya Dheemahi
Thanno Kowmaari Prachodayaath

South Indian Traditions 1 - Tritiya

Presiding Devi: Vaaraahi


Flower Offering: Champangi (Indian Marigold)


Fruit Offering: Jack Fruit


Neivedyam: Sakkarai Pongal



Thithi: Thithiyai

Kolam: Pookolam (Flower Rangoli)


Raagam: Kamnbhoji

e.g. 'Kamalaambikai Kanakamshukaayai' in Kambhoji composed by Muthuswamy Diskshithar


Shlokam:

Om. Magishathvajaayai Vidmahe
Thanda Hasthaaya Dheemahi
Thanno Vaaraahi Prachodayaath