Goddess

Goddess

Saturday, October 8, 2016

South Indian Traditions 2 - Dwitiya

Presiding Devi: Sri Gayatri


Durga Saptashloki

Gnaninamapi chetamsi devi bhagawatee sadaa
Baladaa krushya mohaya mahamayaa prayachchathi ||1||

Durgesmrita harasi mathi mashesha jantho
Swasthai smrita mathi matheeva shubhaam dadasi
Daridrya dukha bhaya harini kathwadanya
Sarvopakara karanaya sadarthra chittha ||2||

Sarva mangala mangalye shive sarvartha sadhike
Saranye thriyambake gauri narayani namosthuthe ||3||

Saranagatha deenartha paritrana parayane
Sarvasyarti hare devi narayani namosthuthe ||4||

Sarvaswarupe sarveshe sarva shakti samanvithe
Bhaye bhyasthrahi no devi durgedevi namosthuthe ||5||

Rogaana seshana pahamsi tushta rushta thu kaamaan sakalana bheeshtan
Thwama shrithanam navipanna raanaam thwama shrithahya shrayatham prayanthi ||6||

Sarvabhadaa prashamanam thrailokyasya akhileshwari

Evameva thwaya karyamasmath vairi vinashanam ||7||

Gayatri Ashtottra

oṃ taruṇāditya saṅkāśāyai namaḥ
oṃ sahasranayanojjvalāyai namaḥ
oṃ vicitra mālyābharaṇāyai namaḥ 
oṃ tuhinācala vāsinyai namaḥ
oṃ varadābhaya hastābjāyai namaḥ
oṃ revātīra nivāsinyai namaḥ
oṃ praṇityaya viśeṣaṅñāyai namaḥ
oṃ yantrākṛta virājitāyai namaḥ
oṃ bhadrapādapriyāyai namaḥ
oṃ govindapadagāminyai namaḥ || 10 ||
oṃ devarṣigaṇa santustyāyai namaḥ
oṃ vanamālā vibhūṣitāyai namaḥ
oṃ syandanottama saṃsthānāyai namaḥ
oṃ dhīrajīmūta nisvanāyai namaḥ
oṃ mattamātaṅga gamanāyai namaḥ
oṃ hiraṇyakamalāsanāyai namaḥ
oṃ dhījanādhāra niratāyai namaḥ 
oṃ yoginyai namaḥ
oṃ yogadhāriṇyai namaḥ
oṃ naṭanāṭyaika niratāyai namaḥ || 20 ||
oṃ prāṇavādyakṣarātmikāyai namaḥ
oṃ coracārakriyāsaktāyai namaḥ
oṃ dāridryacchedakāriṇyai namaḥ
oṃ yādavendra kulodbhūtāyai namaḥ
oṃ turīyapathagāminyai namaḥ
oṃ gāyatryai namaḥ
oṃ gomatyai namaḥ
oṃ gaṅgāyai namaḥ
oṃ gautamyai namaḥ
oṃ garuḍāsanāyai namaḥ || 30 || 
oṃ geyagānapriyāyai namaḥ
oṃ gauryai namaḥ
oṃ govindapada pūjitāyai namaḥ
oṃ gandharva nagarākārāyai namaḥ
oṃ gauravarṇāyai namaḥ
oṃ gaṇeśvaryai namaḥ
oṃ guṇāśrayāyai namaḥ
oṃ guṇavatyai namaḥ
oṃ gahvaryai namaḥ
oṃ gaṇapūjitāyai namaḥ || 40 ||
oṃ guṇatraya samāyuktāyai namaḥ
oṃ guṇatraya vivarjitāyai namaḥ
oṃ guhāvāsāyai namaḥ
oṃ guṇādhārāyai namaḥ
oṃ guhyāyai namaḥ
oṃ gandharvarūpiṇyai namaḥ
oṃ gārgya priyāyai namaḥ
oṃ gurupadāyai namaḥ
oṃ guhyaliṅgāṅga dhārinyai namaḥ
oṃ sāvitryai namaḥ || 50 ||
oṃ sūryatanayāyai namaḥ
oṃ suṣumnāḍi bhedinyai namaḥ 
oṃ suprakāśāyai namaḥ
oṃ sukhāsīnāyai namaḥ
oṃ sumatyai namaḥ
oṃ surapūjitāyai namaḥ
oṃ suṣupta vyavasthāyai namaḥ
oṃ sudatyai namaḥ
oṃ sundaryai namaḥ
oṃ sāgarāmbarāyai namaḥ || 60 ||
oṃ sudhāṃśubimbavadanāyai namaḥ
oṃ sustanyai namaḥ
oṃ suvilocanāyai namaḥ
oṃ sītāyai namaḥ
oṃ sarvāśrayāyai namaḥ
oṃ sandhyāyai namaḥ
oṃ suphalāyai namaḥ
oṃ sukhadāyinyai namaḥ
oṃ subhruve namaḥ
oṃ suvāsāyai namaḥ || 70 ||
oṃ suśroṇyai namaḥ
oṃ saṃsārārṇavatāriṇyai namaḥ
oṃ sāmagāna priyāyai namaḥ
oṃ sādhvyai namaḥ
oṃ sarvābharaṇapūjitāyai namaḥ
oṃ vaiṣṇavyai namaḥ
oṃ vimalākārāyai namaḥ
oṃ mahendryai namaḥ
oṃ mantrarūpiṇyai namaḥ
oṃ mahālakṣmyai namaḥ || 80 ||
oṃ mahāsiddhyai namaḥ
oṃ mahāmāyāyai namaḥ
oṃ maheśvaryai namaḥ
oṃ mohinyai namaḥ
oṃ madhusūdana coditāyai namaḥ
oṃ mīnākṣyai namaḥ
oṃ madhurāvāsāyai namaḥ
oṃ nāgendra tanayāyai namaḥ
oṃ umāyai namaḥ
oṃ trivikrama padākrāntāyai namaḥ || 90 ||
oṃ trisvargāyai namaḥ
oṃ trilocanāyai namaḥ
oṃ sūryamaṇḍala madhyasthāyai namaḥ
oṃ candramaṇḍala saṃsthitāyai namaḥ
oṃ vahnimaṇḍala madhyasthāyai namaḥ
oṃ vāyumaṇḍala saṃsthitāyai namaḥ
oṃ vyomamaṇḍala madhyasthāyai namaḥ
oṃ cakriṇyai namaḥ
oṃ cakra rūpiṇyai namaḥ
oṃ kālacakra vitānasthāyai namaḥ || 100 ||
oṃ candramaṇḍala darpaṇāyai namaḥ
oṃ jyotsnātapānuliptāṅgyai namaḥ
oṃ mahāmāruta vījitāyai namaḥ
oṃ sarvamantrāśrayāyai namaḥ
oṃ dhenave namaḥ 
oṃ pāpaghnyai namaḥ
oṃ parameśvaryai namaḥ || 108 ||

Gayatri Ashtakam

sukalyANIM vANIM suramunivaraiH pUjitapadAm |
shivAmAdyAM vandyAM tribhuvanamayIM vedajananIm |
paraM shaktiM sraShTuM vividhavidha rUpAM guNamyIM
bhaje.ambAM gAyatrIM paramasubhagAnandajananIm || 1||

vishuddhAM sattvasthAmakhila duravasthAdiharaNIM
nirAkArAM sArAM suvimala tapo mUrtimatulAm |
jagajjyeShThAM shreShThAmasurasurapUjyAM shrutinutAM
bhaje.ambAM gAyatrIM paramasubhagAnandajananIm || 2||

tapo niShThAbhIShTAMsvajanamanasantApashamanIM
dayAmUrtiM sphUrtiM yatitati prasAdaikasulabhAm |
vareNyAM puNyAM tAM nikhila bhava bandhApaharaNIM
bhaje.ambAM gAyatrIM paramasubhagAnandajananIm || 3||

sadArAdhyAM sAdhyAM sumati mati vistArakaraNIM
vishokAmAlokAM hRRidayagata mohAndhaharaNIm |
parAM divyAM bhavyAmagamabhavasindhveka taraNIM
bhaje.ambAM gAyatrIM paramasubhagAnandajananIm || 4||

ajAM dvaitAM traitAM vividhaguNarUpAM suvimalAM
tamo hantrIM\-tantrIM shruti madhuranAdAM rasamayIm |
mahAmAnyAM dhanyAM satatakaruNAshIla vibhavAM
bhaje.ambAM gAyatrIM paramasubhagAnandajananIm || 5||

jagaddhAtrIM pAtrIM sakala bhava saMhArakaraNIM
suvIrAM dhIrAM tAM suvimala tapo rAshi saraNIm |
anekAmekAM vai trijagasadadhiShThAnapadavIM
bhaje.ambAM gAyatrIM paramasubhagAnandajananIm || 6||

prabuddhAM buddhAM tAM svajanamati jADyApaharaNAM
hiraNyAM guNyAM tAM sukavijana gItAM sunipuNIm |
suvidyAM niravadyAmamala guNagAthAM bhagavatIM
bhaje.ambAM gAyatrIM paramasubhagAnandajananIm || 7||

anantAM shAntAM yAM bhajati budha vRRindaH shrutimayIM
sugeyAM dhyeyAM yAM smarati hRRidi nityaM surapatiH |
sadA bhaktyA shaktyA praNatamatibhiH prItivashagAM
bhaje.ambAM gAyatrIM paramasubhagAnandajananIm || 8||

shuddha chittaH paThedyastu gAyatryA aShTakaM shubham |
aho bhAgyo bhavelloke tasmin mAtA prasIdati || 9||

Sri Gayatri Mantra

Om Bhur Bhuvah Suvaha
Tat Savitur Varenyam
Bhargo Devasya Dheemahi


No comments: