Goddess

Goddess
Showing posts with label Divine Mother. Show all posts
Showing posts with label Divine Mother. Show all posts

Saturday, September 30, 2017

North Indian Traditions - Pratipada

Presiding Devi: Shailaputri


Presiding Graha: Chandra 


Bhog (sacred offering): Pure Ghee


Mantra: 

Om Devi Shailaputryai Namaha

Stotra:

vande vāñchitalābhāya candrārdhakṛtaśekharāṃ| 

vṛṣārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīm || 




Friday, September 29, 2017

North Indian Traditions – Dwitiya

Presiding Devi: Brahmacharini


Presiding Graha: Mangal


Bhog (sacred offering): Sugar


Mantra:

Om Devi Brahmacharinyai Namaha

Stotra:

dadhānā karapadmābhyāmakṣamālā kamaṇḍalū |

devī prasīdatu mayi brahmacāriṇyanuttamā ||

Thursday, September 28, 2017

North Indian Traditions – Tritiya

Presiding Devi: Chandraghanta


Presiding Graha: Venus


Bhog (sacred offering): Milk


Mantra:

Om Devi Chandraghantayai Namaha

Stotra:



piṇḍajapravarārūḍhā candakopāstrakairyutā |

prasādaṃ tanute mahyaṃ candraghaṇṭeti viśrutā ||

Wednesday, September 27, 2017

North Indian Traditions - Chaturthi


Presiding Devi: Kushmanda


Presiding Graha: Surya


Bhog (sacred offering): Malpua


Mantra:

Om Devi Kushmandaayai Namaha

 Stotra:

surāsampūrṇakalaśaṃ rudhirāplutameva ca |

dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu me ||







Tuesday, September 26, 2017

North Indian Traditions - Panchami

Presiding Devi: Skanda Mata



Presiding Graha: Budha


Bhog (sacred offering): Banana


Mantra:

Om Devi Skandamatayai Namaha

Stotra:

siṃhāsanagatā nityaṃ padmāśritakaradvayā |
śubhadāstu sadā devī skandamātā yaśasvinī ||


North Indian Traditions - Shashti

Presiding Devi: Katyayani


Presiding Graha: Guru


Bhog (sacred offering): Honey



Mantra:

Om Devi Katyayanyai Namaha

Stotra:

candrahāsojjvalakarā śārdūlavaravāhanā |


kātyāyanī śubhaṃ dadyādevī dānavaghātinī ||

Monday, September 25, 2017

North Indian Traditions - Saptami

Presiding Devi: Kalaratri


Presiding Graha: Sani


Bhog (sacred offering): Jaggery


Mantra:

Om Devi Kaalaraatryai Namaha

Stotra:

ekaveṇī japākarṇapūra nagnā kharāsthitā |

lamboṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī ||

vāmapādollasallohalatākaṇṭakabhūṣaṇā |
vardhanamūrdhvajā kṛṣṇā kālarātrirbhayaṅkarī ||

Saturday, September 23, 2017

North Indian Traditions - Ashtami


Presiding Devi: MahaGauri


Presiding Graha: Rahu


Bhog (sacred offering): Coconut


Mantra:

Om Devi MahaaGauryai Namaha

Stotra:

śvete vṛṣe samārūḍhā śvetāmbaradharā śuciḥ |
mahāgaurī śubhaṃ dadyānmahādevapramodadā ||

Friday, September 22, 2017

North Indian Traditions - Navami

Presiding Devi: SiddhiDhathri


Presiding Graha: Ketu


Bhog (sacred offering): Sesame Seeds



Mantra:

Om Devi Siddhidhaathryai Namaha

Stotra:

siddhagandharvayakṣādyairasurairamarairapi |

sevyamānā sadā bhūyāt siddhidā siddhidāyinī ||

Thursday, September 21, 2017

North Indian Traditions – Dassera/Bijoya Dashami

Presiding Devi: Maha Durga


Bhog (sacred offering): Jalebis, Rasgolla, Mishti Doi, Fafda with Chutney etc.


Mantra:

Om Jayanthi Mangala Kali Bhadrakali Kapalini,
Durga Kshama Shiva Dhatri Swaha Swadha Namostute

Stotra:

Devi Suktam

Namo devyai mahadevyai shivayai satatam namaha,
Namaha prakrityai bhadrayai niyataah pranataah sma taam. 1

Roudrayai namo nityayi gouryayai dhatrayai namo namaha,
Jyothsnayayai chendurupinyayai sukhayayai satatam namaha. 2

Kalyannyai pranatam vridhyayai sidhyayai kurmo namo namah,
Nairutyayai bhybritaam lakshmyai sharvanyayai tey namo namah. 3

Durgayai durgapaaraayai, saaraayai sarvakaarine,
Khyatyai tadhiva krishnayai dhumrayai satatam namaha. 4

Ati soumyati roudrayai, nataastastastyai namo namaha,
Namo jagatpratishtayai, devyayai krityayai namo namah. 5

Ya devi sarvabhuteshu, Vishnu mayeti shabdita,
Namastastyai Namastastyai Namastastyai namo namaha. 6

Ya devi sarvabhuteshu, Chetanetyabhidhiyate,
Namastastyai Namastastyai Namastastyai namo namaha. 7

Ya devi sarvabhuteshu, Buddhirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 8

Ya devi sarvabhuteshu, Nidrarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 9

Ya devi sarvabhuteshu, Kshudhaarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 10

Ya devi sarvabhuteshu, Chhayarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 11

Ya devi sarvabhuteshu, Shaktirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 12

Ya devi sarvabhuteshu, Trushnarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 13

Ya devi sarvabhuteshu, Kshaantirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 14

Ya devi sarvabhuteshu, Jaatirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 15

Ya devi sarvabhuteshu, Lajjaarupenasamstitha,
Namastastyai Namastastyai Namastastyai namo namaha. 16

Ya devi sarvabhuteshu, Shantirupenasamstitha,
Namastastyai Namastastyai Namastastyai namo namaha. 17

Ya devi sarvabhuteshu, Shraddharupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 18

Ya devi sarvabhuteshu, Kantirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 19

Ya devi sarvabhuteshu, Lakshmirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 20

Ya devi sarvabhuteshu, Vrittirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 21

Ya devi sarvabhuteshu, Smrutirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 22

Ya devi sarvabhuteshu, Dayarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 23

Ya devi sarvabhuteshu, Tushtirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 24

Ya devi sarvabhuteshu, Matrurupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 25

Ya devi sarvabhuteshu, Bhrantirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha. 26

Indriyanaa madhishtatree, bhootaanaamchaakhileshuyaa,
Bhuteshu satatam tasyai, vyapthi devyai namo namah. 27


Chitirupena yakrithsna, meta dwapyasthitajagat,
Namastastyai Namastastyai Namastastyai namo namaha. 28

Sathya Sai Devi Mangala Arathi


[At the Lotus Feet of my Mother Sai]


Aum Jai Jagadeeshwari
Sai Maa Jagadeeshwari
Bhaktha Jana Samrakshaka
Bhaktha Jana Samrakshaka
Parthi Maheshwari
Aum Jai Jagadeeshwari

Shashivadhana Shree-karee
Poorna Praanavathi
Sayee Poorna Praanavathi
Aashritha Kalpalatheeka
Aashritha Kalpalatheeka
Bhava Bhandha Mochini
Aum Jai Jagadeeshwari

Matha Pitha Guru Deivam
Mari Anthayu Neevey
Sayee Mari Anthayu Neevey
Naadhabrahma Jaganmatha
Naadhabrahma Jaganmatha
Sathyam Shivam Sundari
Aum Jai Jagadeeshwari

Aumkaara Roopa Ojaswini
Sayee Mahadevi
Sathya Sayee Mahadevi
Mangala Arathi Andhuko
Mangala Arathi Andhuko
Kailasa Giri Vaasi
Aum Jai Jagadeeshwari

Naraayani Naraayani Aum
Sathya Naraayani Naarayani
Naaraayani Aum
Naraayani Naraayani Aum
Sathya Naraayani Naarayani Aum
Sathya Naraayani Naarayani Aum
Aum Jai Sadguru Devi                        (x3)

Om Shanthi Shanthi Shanthihi

Sunday, October 9, 2016

South Indian Traditions 2 - Pratipada

Presiding Devi: Sri Bala Tripura Sundari


Durga Saptashloki

Gnaninamapi chetamsi devi bhagawatee sadaa
Baladaa krushya mohaya mahamayaa prayachchathi ||1||

Durgesmrita harasi mathi mashesha jantho
Swasthai smrita mathi matheeva shubhaam dadasi
Daridrya dukha bhaya harini kathwadanya
Sarvopakara karanaya sadarthra chittha ||2||

Sarva mangala mangalye shive sarvartha sadhike
Saranye thriyambake gauri narayani namosthuthe ||3||

Saranagatha deenartha paritrana parayane
Sarvasyarti hare devi narayani namosthuthe ||4||

Sarvaswarupe sarveshe sarva shakti samanvithe
Bhaye bhyasthrahi no devi durgedevi namosthuthe ||5||

Rogaana seshana pahamsi tushta rushta thu kaamaan sakalana bheeshtan
Thwama shrithanam navipanna raanaam thwama shrithahya shrayatham prayanthi ||6||

Sarvabhadaa prashamanam thrailokyasya akhileshwari
Evameva thwaya karyamasmath vairi vinashanam ||7||

Bala Tripura Sundari Ashtottra

Om Kalyanyai Namaha
Om Tripurayai Namaha
Om Balayai Namaha
Om Mayayai Namaha
Om Tripura Sundaryai Namaha
Om Sundaryai Namaha
Om Soubhagya Vatyai Namaha
Om Kleemkaryai Namaha
Om Sarva Mangalaayai Namaha
Om Hreemkaryai Namaha (10)

Om Skanda Jananyai Namaha
Om Paraayai Namaha
Om Pancha-Dasha-aksharyai Namaha
Om Trailokyai Namaha
Om Mohana Deeshaayai Namaha
Om Sarveshvaryai Namaha
Om Sarva Rupinyai Namaha
Om Sarva Samkhshobinyai Namaha
Om Poornaayai  Namaha
Om Nava Mudreshvaryai Namaha (20)

Om Shivaayai Namaha
Om Ananga Kusumaayai Namaha
Om Khyaathaayai Namaha
Om Anamgaayai  Namaha
Om Bhuvaneshwaryai Namaha
Om Japyaayai Namaha
Om Sthavyaayai Namaha
Om Shruthyai Namaha
Om Nithyaayai Namaha
Om Nithya Klinnaayai Namaha (30)

Om  Amruthodh-bhavaayai Namaha
Om Mohinyai Namaha
Om Paramaayai Namaha
Om Aanandaayai Namaha
Om Kaameshyai Namaha
Om Tarunaayai Namaha
Om Kalaayai Namaha
Om Kala-vatyai Namaha
Om Bhaagya-vatyai Namaha
Om  Padma-raaga Kireetinyai Namaha (40)

Om Sougamdinyai Namaha
Om Saridvenyai Namaha
Om Mantrinyai Namaha
Om Mantra-rupinyai Namaha
Om Tatva-trayaayai Namaha
Om Tatva-mayyai Namaha
Om Siddhaayai Namaha
Om Tripura Vaasinyai Namaha
Om Shriyai Namaha
Om Matyai Namaha (50)

Om Mahaa Devyai Namaha
Om Koulinyai Namaha
Om Para Devathaayai Namaha
Om Kailvalya Rekhaayai Namaha
Om Vashinyai Namaha
Om Sarveshwaryai Namaha
Om Sarva Maathrukaayai Namaha
Om Vishnu Shreyase Namaha
Om Deva Maathryai Namaha
Om Sarva Sampat Pradhaayinyai Namaha (60)

Om Kinkaryai Namaha
Om Maathryai Namaha
Om Geervanyai Namaha
Om Sura Pana Modhinyai Namaha
Om Aadhaaraayai Namaha
Om Hita Patni Kaayai Namaha
Om Svaadhisthaana Samaashrayaayai Namaha
Om Anahathaabja Nilayaayai Namaha
Om Mani Pura Samaashrayaayai Namaha
Om Agnyai Namaha (70)

Om Padmasana Seenaayai Namaha
Om Vishuddha Sthala Samsthitaayai Namaha
Om Ashta Trimshatkala Muryai Namaha
Om Sughamnaayai Namaha
Om Chaaru Madhya-maayai Namaha
Om Yogeshwaryai Namaha
Om Muni Dhyeyaayai Namaha
Om Para Brahma Swaroopiniyai Namaha
Om Chathur-bhujaayai Namaha
Om Chandra-choodaayai Namaha (80)

Om Puranagama Rupiniyai Namaha
Om Aim Kara Radhayai Namaha
Om Maha Vidhyaayai Namaha
Om Pancha Pranava Rupinyai Namaha
Om Bhutheshvaryai Namaha
Om Bhutha-mayyai Namaha
Om Panch Shadvarna Rupinyai Namaha
Om Shodha-shanya Sama-bhooshaayai Namaha
Om Kaamaakshyai Namaha
Om Dasa Maatrukaayai Namaha (90)

Om Aadhaara-Shakthyai Namaha
Om Tarunyai Namaha
Om Lakshmyai Namaha
Om Tripura Bhairavyai Namaha
Om Shaambhavyai Namaha
Om Sacchidaanandaayai Namaha
Om Sacchidaananda Rupinyai Namaha
Om Mangala Daayinyai Namaha
Om Manyaayai Namaha
Om Sarva Mangala Kaarinyai Namaha (100)

Om Yoga Lakshmyai Namaha
Om Bhoga Lakshmyai Namaha
Om Raja Lakshmyai Namaha
Om Tri-kona-gaayai Namaha
Om Sarva Soubhaagya Sampannaayai Namaha
Om Sarva Sampathi Daayinyai Namaha
Om Nava Kona Pura Vaasaayai Namaha

Om Bindutraya Samanvitaayai Namaha (108)

Sri Bala Tripurasundari Khadgamala Stotram

hṛdayadevi śirodevi śikhādevi kavacadevi netradevi astradevi ||

divyaughākhya gururūpiṇi prakāśānandamayi paraśivānandamayi kāmeśvarānandamayi mokṣānandamayi kāmānandamayi amṛtānandamayi | siddhaughākhya gururūpiṇi īśānamayi tatpuruṣamayi aghoramayi vāmadevamayi sadyojātamayi | mānavaughākhya gururūpiṇi gaganānandamayi viśvānandamayi vimalānandamayi madanānandamayi ātmānandamayi priyānandamayi | gurucatuṣṭayarūpiṇi gurumayi paramagurumayi parameṣṭhigurumayi parāparagurumayi ||

sarvajne nityatṛpte anādibodhe svatantre nityamalupte anante ||

rati prīti manobhave | kṣobhaṇabāṇamayi drāvaṇabāṇamayi ākarṣaṇabāṇamayi vaśīkaraṇabāṇamayi sammohanabāṇamayi | kāmarājamayi manmathamayi kandarpamayi makaradhvajamayi mīnaketanamayi | triśakti - kṣobhaṇādi pancabāṇaśakti - kāmarājādi pancakāma sahita prathamāvaraṇarūpiṇi śrībālātripurasundari ||

subhage bhage bhagasarpiṇi bhagamālini anaṅgakusume anaṅgamekhale anaṅgamadane anaṅgamadanāture | subhagādi aṣṭaśaktisamanvita dvitīyāvaraṇarūpiṇi śrībālātripurasundari ||

brāhmi māheśvari kaumāri vaiṣṇavi vārāhi indrāṇi cāmuṇḍe mahālakṣmi | brāhmyādi aṣṭamātṛkāśakti samanvita tṛtīyāvaraṇarūpiṇi śrībālātripurasundari ||

asitāṅgabhairavamayi rurubhairavamayi caṇḍabhairavamayi krodhabhairavamayi unmattabhairavamayi kapālabhairavamayi bhīṣaṇabhairavamayi saṃhārabhairavamayi | asitāṅgabhairavādi aṣṭabhairavasahita turīyāvaraṇarūpiṇi śrībālātripurasundari ||

kāmarūpapīṭhamayi kolhārapīṭhamayi kulāntapīṭhamayi cauhārapīṭhamayi jālandharapīṭhamayi malayapīṭhamayi oḍḍiyāṇapīṭhamayi devīkoṣṭhapīṭhamayi | kāmarūpādi aṣṭapīṭhasamanvita pancamāvaraṇarūpiṇi śrībālātripurasundari ||

hetukabhairavamayi tripurāntakabhairavamayi vetālabhairavamayi agnijihvabhairavamayi kālāntakabhairavamayi kapālīśabhairavamayi ekapādabhairavamayi bhīmarūpabhairavamayi malayabhairavamayi hāṭakeśvarabhairavamayi | hetukādi daśabhairavasahita ṣaṣṭhāvaraṇarūpiṇi śrībālātripurasundari ||

indramayi agnimayi yamamayi nirṛtimayi varuṇamayi vāyumayi somamayi īśānamayi | brahmamayi viṣṇumayi | indrādi aṣṭadikpāla - brahmaviṣṇusahita saptamāvaraṇarūpiṇi śrībālātripurasundari ||

vajramayi śaktimayi daṇḍamayi khaḍgamayi pāśamayi aṅkuśamayi gadāmayi triśūlamayi padmamayi cakramayi | vajrādi āyudhaśaktisamanvita aṣṭamāvaraṇarūpiṇi śrībālātripurasundari ||

vaṭukamayi yogini kṣetrapālamayi gaṇapatimayi aṣṭavasumayi dvādaśādityamayi ekādaśarudramayi | vaṭukādi digdevatāsahita navamāvaraṇarūpiṇi śrībālātripurasundari ||

Sri Bala Tripura Sundari  Gayatri Mantra

Om Tripura Sundari Vidmahe
Kaameshwari cha Dheemahi
Thanno Devi Prachodayaath